B 181-6 Kumārīpūjāvidhi
Manuscript culture infobox
Filmed in: B 181/6
Title: Kumārīpūjāvidhi
Dimensions: 22 x 6.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/753
Remarks:
Reel No. B 181/6
Inventory No. 36915
Title Kumārῑpūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language sanskrit
Manuscript Details
Script Newari
Material paper?
State incomplete
Size 22.0 x 6.5 cm
Binding Hole(s)
Folios 23
Lines per Page 4
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/753
Manuscript Features
Fol 279v–280r is microfilmed twice.
Excerpts
«Beginning»
❖ tatoḥ(!) kaumārirccanaṃ (!) ||
yajamānapuṣpabhājanaṃ || śaṃkhanahāya (!) || candanādi || hṛṣṭi, karṇṇapatākā, pañca patākā || aduvāra || ācamya || hrāṃ ātmatatvāya svāhā || hrāṃ vidyātatvāya svāhā || hrūṃ śivatatvāya svāhā || adyādi || vākya(!) || sūryyārgha(!) || varṇṇāntaṃ bījam uddhṛtya tasyopari śivaṃ maset (!) ||
ādimadhyāvasāne tu agnitrayavibhūṣitaṃ ||
vartmanā dīpitaṃ kṛtvā sā vidyā caivam uddharet ||
eṣa kūṭacaraḥ śreṣṭhā(!) mahāmārttaṇḍabhairavaḥ || (fol. 264r1–264v3)
«End»
ambe pūrvvagataṃ padaṃ bhagavati(!) caitanyarūpātmikā
jñānecchābahurā(!) tathā hariharau brahmā marici(tra)kaṃ,
bhāsvadbhairavapaṃkajatadanu ca śrīyogiṇīpañcakaṃ
candrārkkā camarīviṣaṭkamamalaṃ pātu nityaṃ śrīkujā || ||
kaumārīsa,samayacchāya || svānako kāyāvaviya ||
kaumārīvisarjjanaṃ || || thāya sacchāya || sākṣīthāya || ||
vākya || kṛtakarmmaṇe sākṣiṇe śrīsūryyāya argha(!) namaḥ puṣpaṃ namaḥ || ||
śubham astu sa(dā) sarvvadāḥ(!) || || (fol. 285v3–286v1)
«Colophon»
Microfilm Details
Reel No. B 181/6
Date of Filming 18-01-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 13-05-2013
Bibliography