B 181-6 Kumārīpūjāvidhi

Manuscript culture infobox

Filmed in: B 181/6
Title: Kumārīpūjāvidhi
Dimensions: 22 x 6.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/753
Remarks:


Reel No. B 181/6

Inventory No. 36915

Title Kumārῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language sanskrit

Manuscript Details

Script Newari

Material paper?

State incomplete

Size 22.0 x 6.5 cm

Binding Hole(s)

Folios 23

Lines per Page 4

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/753

Manuscript Features

Fol 279v–280r is microfilmed twice.

Excerpts

«Beginning»


❖ tatoḥ(!) kaumārirccanaṃ (!) ||

yajamānapuṣpabhājanaṃ || śaṃkhanahāya (!) || candanādi || hṛṣṭi, karṇṇapatākā, pañca patākā || aduvāra || ācamya || hrāṃ ātmatatvāya svāhā || hrāṃ vidyātatvāya svāhā || hrūṃ śivatatvāya svāhā || adyādi || vākya(!) || sūryyārgha(!) || varṇṇāntaṃ bījam uddhṛtya tasyopari śivaṃ maset (!) ||

ādimadhyāvasāne tu agnitrayavibhūṣitaṃ ||

vartmanā dīpitaṃ kṛtvā sā vidyā caivam uddharet ||

eṣa kūṭacaraḥ śreṣṭhā(!) mahāmārttaṇḍabhairavaḥ || (fol. 264r1–264v3)


«End»

ambe pūrvvagataṃ padaṃ bhagavati(!) caitanyarūpātmikā

jñānecchābahurā(!) tathā hariharau brahmā marici(tra)kaṃ,

bhāsvadbhairavapaṃkajatadanu ca śrīyogiṇīpañcakaṃ

candrārkkā camarīviṣaṭkamamalaṃ pātu nityaṃ śrīkujā || ||

kaumārīsa,samayacchāya || svānako kāyāvaviya ||

kaumārīvisarjjanaṃ || || thāya sacchāya || sākṣīthāya || ||

vākya || kṛtakarmmaṇe sākṣiṇe śrīsūryyāya argha(!) namaḥ puṣpaṃ namaḥ || ||

śubham astu sa(dā) sarvvadāḥ(!) || || (fol. 285v3–286v1)


«Colophon»


Microfilm Details

Reel No. B 181/6

Date of Filming 18-01-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-05-2013

Bibliography